B 180-24 Karmacakroddhāravidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 180/24
Title: Karmacakroddhāravidhi
Dimensions: 23 x 8 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/588
Remarks:


Reel No. B 180-24 Inventory No. 30352

Title Karmacakroddhāra

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Reference SSP, p. 16b, no. 791

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 8.0 cm

Folios 3

Lines per Folio 5

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/558*

Manuscript Features

Preliminary database gives Accession No.1/588 instead of 1/558.

Excerpts

«Beginning: »

❖ oṃ namaḥ śrīgaṇeśāyai(!) namaḥ ||

śrīgurubhyo namaḥ ||

a⟨r⟩tha karmacakra uddhāravidhir likhyate || ||

maṇḍala yānā sana coyā va dvada arghapātrana || || sūryyārgha || adyādi || vākya || || gurunamaskāraḥ || vatiśīṃ nyāsaḥ || jalapātra arghapātra bhūtaśuddhi ātmapūjā || || śrīsa[ṃ]varttāvāhana || || paṃcabali viya || || (fol. 1r1–5)

«End: »

svātmāśīrvvāda || amba pūrvetyādi || || dvandu visarjjanaṃ || linaṃ gaccha 2 svāhā || valojalākṣataṃ nidhāya || hraṃḥ astrāya phaṭ || 3 || arghapātrastha puṣpākṣataṃ bali(!) kṣipet || hrāṃ hṛdayāya namaḥ || hṛdāsmalīyaṃ || saṃhāramudrāna visarjjayet || aiṃ hṛīṃ śrīṃ ... aiṃ svasthānavāso vantu || hṛīṃḥ ācamanīya svāhā || arghapātradvaṃdusthāna sa vācake || (fol. 3r2–3v2)

«Colophon: »

iti karmmacakrodhā(!)ravidhiḥ samāptaḥ || || ❁ || || (fol. 3v2–3)

Microfilm Details

Reel No. B 180/24

Date of Filming 18-01-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-09-2009

Bibliography